A 970-11 Kālasaṅkarṣaṇīmata
Manuscript culture infobox
Filmed in: A 970/11
Title: Kālasaṅkarṣaṇīmata
Dimensions: 24.5 x 8 cm x 44 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/191
Remarks:
Reel No. A 970/11
Inventory No. 29048
Title Kālasaṃkarṣiṇīmata
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, damaged
Size 24.5 x 8.0 cm
Binding Hole
Folios 44
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/191
Manuscript Features
Excerpts
Beginning
(oṃ namaḥ śrīsiddhimahālakṣmīdevyai) ||
himavacchīkhare (!) ramye sūrāsūraniṣhevite ||
tatra sthāne sukhāsīnaṃ deva(2)devaṃ maheśvaram ||
surāsurendranamite si⟨r⟩ddhagaṃdharvapūjite ||
kṛtāṃjalipuṭā devī idaṃ vacanam avravīt ||
(3) (śrīdevyuvāca) ||
sarvasroto bhave (!) jñānaṃ tvat prasādā (!) mayā śrutaṃ
kā vidyā sākinīnān tu daityānāṃ gatināśinī ||
saṃsi⟨r⟩ddhā yā yu(4)ge ghore sarvasaṃbhayabhedinī || (fol. 1v1–4)
End
pacyate narake ghore yā(7)vad āhutabhūmikā ||
tāvan te raurave kāle yāvat sādāśivamyaham (!) ||
iha loke ca dāridrayaṃ anyavaśa (!) kulakṣayam ||
ma(8)⟨r⟩jjā medā vasā aṃtrā māṃsarudhiram (!) eva ca ||
te (!) dadyād yoginīganyāṃ (!) nāśaya (!) sakalānvitaṃ (!) ||
gurudevāgnibhaktā(1)nāṃ mantradhyānaparāyaṇaḥ ||
tatra tan madhya (!) dātavyaṃ ityājñā parameśvarī || (fol. 44r6–8, 45v1)
Colophon
iti śrīkālasaṃkarṣaṇīmate ca(2)turviṃśatisāsre mukhakarmanirṇaya (!) nāma tipyanakaḥ (!) samāptam || || śubhaḥ || (fol. 44v1–2)
Su-colophons
iti śrīlakṣmīpūjanaṃ kārasaṃkarṣanīmateḥ || (fol. 18v3)
iti śrīkālasaṃkarṣaṇīmate t(r)ailokyamohane caturvviṃśatisāhaśr(e) vidyāsamudayo tirppiṇakaṃ(!) prathamaḥ paṭalaḥ || 1 || (fol. 25r7–8)
iti śrīkālasaṃkarṣaṇimate caturvviṃśatisāhaśre samaṭippaṇako ṇāma dvitīyaḥ paṭalaḥ || 2 || (fol. 28v7)
iti śrīkālasaṃkarṣaṇīmate caturvviṃśatiśāhaśre pūjanavidhi ṭirppiṇakaṃ(!) tṛtiyaḥ(!) paṭalaḥ || 3 || (fol. 34r5)
iti śrīkālasaṃkarṣaṇīmate caturviṃśatisāhasre carukasaṃpradāyo nāma tipanaka(!) caturthakaḥ paṭalaḥ || 4 || (fol. 36v6–7)
iti śrīkārasaṃkarṣaṇīmate kuṇḍalīmama(!) trirppaṇaḥ(!) paṃcamaḥ paṭala || (fol. 37v7)
iti śrīkālasaṃkarṣaṇīmate agnikarmmajayano nāma ṭippanake(!) ṣaṣṭha[ḥ] paṭalaḥ || 6 || (fol. 40r1–2)
Microfilm Details
Reel No. A 970/11
Date of Filming 21-12-1984
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS/SG
Date 18-07-2005