A 970-11 Kālasaṅkarṣaṇīmata

Manuscript culture infobox

Filmed in: A 970/11
Title: Kālasaṅkarṣaṇīmata
Dimensions: 24.5 x 8 cm x 44 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/191
Remarks:

Reel No. A 970/11

Inventory No. 29048

Title Kālasaṃkarṣiṇīmata

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged

Size 24.5 x 8.0 cm

Binding Hole

Folios 44

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/191

Manuscript Features

Excerpts

Beginning

(oṃ namaḥ śrīsiddhimahālakṣmīdevyai) ||

himavacchīkhare (!) ramye sūrāsūraniṣhevite ||
tatra sthāne sukhāsīnaṃ deva(2)devaṃ maheśvaram ||

surāsurendranamite si⟨r⟩ddhagaṃdharvapūjite ||
kṛtāṃjalipuṭā devī idaṃ vacanam avravīt ||

(3) (śrīdevyuvāca) ||

sarvasroto bhave (!) jñānaṃ tvat prasādā (!) mayā śrutaṃ
kā vidyā sākinīnān tu daityānāṃ gatināśinī ||

saṃsi⟨r⟩ddhā yā yu(4)ge ghore sarvasaṃbhayabhedinī || (fol. 1v1–4)

End

pacyate narake ghore yā(7)vad āhutabhūmikā ||
tāvan te raurave kāle yāvat sādāśivamyaham (!) ||

iha loke ca dāridrayaṃ anyavaśa (!) kulakṣayam ||
ma(8)⟨r⟩jjā medā vasā aṃtrā māṃsarudhiram (!) eva ca ||

te (!) dadyād yoginīganyāṃ (!) nāśaya (!) sakalānvitaṃ (!) ||
gurudevāgnibhaktā(1)nāṃ mantradhyānaparāyaṇaḥ ||

tatra tan madhya (!) dātavyaṃ ityājñā parameśvarī || (fol. 44r6–8, 45v1)

Colophon

iti śrīkālasaṃkarṣaṇīmate ca(2)turviṃśatisāsre mukhakarmanirṇaya (!) nāma tipyanakaḥ (!) samāptam ||    || śubhaḥ || (fol. 44v1–2)

Su-colophons

iti śrīlakṣmīpūjanaṃ kārasaṃkarṣanīmateḥ || (fol. 18v3)

iti śrīkālasaṃkarṣaṇīmate t(r)ailokyamohane caturvviṃśatisāhaśr(e) vidyāsamudayo tirppiṇakaṃ(!) prathamaḥ paṭalaḥ || 1 || (fol. 25r7–8)

iti śrīkālasaṃkarṣaṇimate caturvviṃśatisāhaśre samaṭippaṇako ṇāma dvitīyaḥ paṭalaḥ || 2 || (fol. 28v7)

iti śrīkālasaṃkarṣaṇīmate caturvviṃśatiśāhaśre pūjanavidhi ṭirppiṇakaṃ(!) tṛtiyaḥ(!) paṭalaḥ || 3 || (fol. 34r5)

iti śrīkālasaṃkarṣaṇīmate caturviṃśatisāhasre carukasaṃpradāyo nāma tipanaka(!) caturthakaḥ paṭalaḥ || 4 || (fol. 36v6–7)

iti śrīkārasaṃkarṣaṇīmate kuṇḍalīmama(!) trirppaṇaḥ(!) paṃcamaḥ paṭala || (fol. 37v7)

iti śrīkālasaṃkarṣaṇīmate agnikarmmajayano nāma ṭippanake(!) ṣaṣṭha[ḥ] paṭalaḥ || 6 || (fol. 40r1–2)

Microfilm Details

Reel No. A 970/11

Date of Filming 21-12-1984

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS/SG

Date 18-07-2005